________________
कल्प० वारसा०
महावीर
SACA
॥१५॥
दुप्पयार-प्पमद्दणं सीअवेग-महणं पिच्छइ मेरुगिरि-सयय-परियट्टयं, विसालं, सूरं, रस्सीसहस्स-पयलिय-दित्तसोहं, ७ ॥सू. ३९॥
___तओ पुणो जच्च-कणग-लट्ठि-पइट्ठिअं, समूह-नील-रत्त-पीअ-सुकिल्ल-सुकुमालुल्लसिय-18 | मोरपिच्छ-कय-मुद्धयं, अहिय-सस्सिरीयं, फालिअ-संखक-कुंद-दगरय-रयय-कलसपंडुरेण ||
मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतल-मंडलं चे ववसिएणं पिच्छइ 15 | सिव-मउय-मारुय-लयाहय-कंपमाणं, अइप्पमाणं, जण--पिच्छणिज्ज-रूवं ८ ॥सू. ४०॥
तओ पुणो जच्च-कंचणुज्जलंत-रूवं, निम्मल-जल-पुण्ण-मुत्तमं, दिप्पमाण-सोहं, कमल-18 कलाव-परिरायमाणं, पडिपुण्ण-सव्व-मंगलभेय-समागम, पवर-रयण-परायंत-कमलट्ठियं, नयण| भूसणकर, पभासमाणं सव्वओ चेव दीवयंतं, सोमलच्छी-निभेलणं, सव्वपाव-परिवज्जिअं, | सुभं, भासुरं, सिरिवरं, सव्वोउय-सुरभि-कुसुम-आसत्त मल्लदामं पिच्छइ सा रयय-पुण्णकलसं 18| १५॥ ९॥सू . ४१॥
RCISCENCE