________________
कल्प
नेमनाथदीक्षामहोत्सवः
नेमनाथ
चरि०
वारसा
ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ. करित्ता है। छट्टेणं भत्तेणं अपाणएणं चित्तानक्वत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिस-सह स्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ सू. १७३॥ अरहा णं अरिटुनेमी चउपन्नं राइंदियाइं निच्चं वोसट्टकाए चियतदेहे, तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पन्नरसीपक्रवेणं दिवसस्स पच्छिमे भागे उज्जित-सेलसिहरे वेडसपायवस्स अहे