________________
नेमनाथसांवत्सरिकदानं
म
हिं जीअकप्पिएहिं देवेहिं तं चेव सव्वं भाणिय| व्वं जाव दाणं दाइयाणं परिभाइत्ता॥सू.१७२॥
जे से वासाणं पढमे मासे दुच्चे पक्खे सावण१ सुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खे णं पु
| व्वण्ह-कालसमयंसि उत्तरकुराए सीयाए सदे६ वमणुआसुराए परिसाए अणुगम्ममाण-मग्गे
जाव बारवईए नयरीए मझमज्झेणं निग्गच्छइ. निग्गच्छित्ता जेणेव रेवयए उज्जाणे तेणेव उवा
गच्छइ, उवागच्छित्ता असोग-वरपायवस्स अहे ( सीयं ठावेइ. ठावित्ता सीयाओ पच्चोरुहइ. पच्चो
रुहित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ, ।