________________
महावीरकेवलज्ञानं
| तस्सणं भगवंतस्सनो एवं भवइ॥सू. ११८॥ | से णं भगवं वासावास-वज्जं अटू गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए, वासीचंदण-समाणकप्पे समतिण-मणि-लेट्छु -कंचणे, सम-दुक्ख-मुहे, इहलोग-परलोग -अप्पडिबद्धे, जीवियमरणे निरवकंखे, संसार -पारगामी, कम्मसत्तु-निग्घायणट्ठाए अब्भुट्ठिए एवं च णं विहरइ ॥सू. ११९॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं,
REPRENCERCIDCRACCES
भारत