________________
कल्प वारसा
समवसरणं.
महावीर० चरि०
॥ ३५॥
C
अणुत्तरेणं अज्जवेणं, अणुत्तरेणं महवेणं, अणु-13 त्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजम-तव-सुचरियसोवचिय-फल-निव्वाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइक्कंताई, तेरसमस संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे, चउत्थे पक्खे, वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं पाईण-गामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए, सुब्बएणं दिवसेणं,
ORRECTORRORSCRE