SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ PRACARA* । विजयेणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइयस्स । अदूरसामंते सामागस्स गाहावइस्स कट्ठ-करणंसि सालपायवस्स अहे गोदोहियाए उक्कडुअ निसिज्जाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोग मुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे P केवलवर-नाणदंसणे समुप्पन्ने ॥सू. १२०॥ तए णं समणे भगवं महावीरे अरहा जाए, जिणे A केवली सव्वन्नू सव्वदरिसी, सदेव-मणुआसुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई, गई, ठिइं, चवणं, उववायं, तक्कं मणो, माणसिअं, भुत्तं, कडं, पडिसेवियं, | आवीकम्मं, रहोकम्म, अरहा, अरहस्सभागी,तंतं कालं मण-यण-कायजोगे वट्टमाणाणंसव्वलोए | सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥सू. १२१॥ तेणं कालेणं तेणं समएAणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं वाणियगामं च नीसाए RECECRECORESCREAMSARKAR * CARIA
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy