________________
PRACARA*
। विजयेणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइयस्स । अदूरसामंते सामागस्स गाहावइस्स कट्ठ-करणंसि सालपायवस्स अहे गोदोहियाए उक्कडुअ
निसिज्जाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोग
मुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे P केवलवर-नाणदंसणे समुप्पन्ने ॥सू. १२०॥ तए णं समणे भगवं महावीरे अरहा जाए, जिणे A केवली सव्वन्नू सव्वदरिसी, सदेव-मणुआसुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए
सव्वजीवाणं आगई, गई, ठिइं, चवणं, उववायं, तक्कं मणो, माणसिअं, भुत्तं, कडं, पडिसेवियं, | आवीकम्मं, रहोकम्म, अरहा, अरहस्सभागी,तंतं कालं मण-यण-कायजोगे वट्टमाणाणंसव्वलोए | सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥सू. १२१॥ तेणं कालेणं तेणं समएAणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च
पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं वाणियगामं च नीसाए
RECECRECORESCREAMSARKAR
* CARIA