SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ यवनसम्राट्पीरोजशाह-प्रतिबोधकश्रीखरतरगच्छाचार्यश्रीमज्जिनप्रभसूरिविनेयवर श्रीजिनदेवमूरिनिर्मिता श्रीकालकमूरिकथा । ∞ ॥ ऐं ॥ मोहान्धकारप्रागभारा-पहाररविमण्डलम् । अमानबहुमानेन, वर्द्धमानं नमाम्यहं ॥ १ ॥ पञ्चमीतश्चतुर्थ्या - पर्युषणामहः । तेषां कालकसूरीणां चरितं किञ्चिदुच्यते ॥ २ ॥ धरावासमिति ख्यातं पुरं सुरपुरोपमम् । तत्राभूद्भूपतिर्वैरि - सिंहः सिंहपराक्रमः ॥ ३ ॥ देव्यस्य सुन्दरी रूप- सम्पदा सुरसुन्दरी । तयोः कालकनामाभूत्, सूनुरन्यूनविक्रमः ॥ ४ ॥ सोऽन्यदा बहिरुद्याने, हयान् रमयितुं ययौ । सरिं गुणाकरं तत्र, धर्म्ममाख्यान्तमैक्षत ॥ ५ ॥ तस्यान्तिकमथो गत्वा धर्मं शुश्राव शुद्धधीः । सद्यः संसारवासाच्च परं वैराग्यमासदत् ॥ ६ ॥ पितरौ समनुज्ञाप्य, भटपञ्चशतीयुतः । सरस्वत्याख्यया स्वस्रा, सार्द्धं व्रतमशिश्रियत् ॥ ७ ॥ शिक्षां द्विधाऽभ्यस्तवन्तं श्रुताकूपारपारगम् । निवेश्य तं निजे पट्टे, स्वर्गातिथिरभूद् गुरुः ॥ ८ ॥ क्रमेण कालकाचार्य:, साधुपञ्चशतान्वितः । क्ष्मां पुनानः पदन्यासैः, पुरीमुज्जयिनीं ययौ ॥ ९ ॥ आरामे समवासार्षीद्, भगवान् सपरिच्छदः । तचरित्रैः पवित्रैश्च, चित्रीयन्ते स्म नागराः ॥ १० ॥ गर्छभिल्लो नृपोऽद्राक्षीत्, समायान्तीं बहिर्भुवः । अन्यदाऽऽय कृताश्वर्यरूपां सूरेः सहोदरीम् ॥ ११ ॥ कामग्रहगृहीतस्तां, हठादानाय्य पूरुषैः । न्यधाद्धन्यः शुद्धान्ते, सूरिविज्ञातवांश्च तत् ॥ १२ ॥ आस्थानं स्वयमागत्य, गुरुः शान्तमनास्ततः । तं दृष्टनृपमाचष्ट, सुधामधुरया गिरा ।। १३ ।। त्वय्यन्यायरते राजन् !, सर्वे स्यादसमञ्जसम् । मुञ्चैतां व्रतिनीं तस्मात् परत्रेह चशर्मणे ॥ १४ ॥ कोमलैर्वचनैरेवं, गुरुणा भणितोऽपि सः ।
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy