SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीजिन-13 प्रधानैर्वार्यमाणोऽपि, मुमोच न तपोधनाम् ॥१५॥ तेजःक्षात्रमिवारूढो, भ्रकुटीविकटाननः । सभायां कालकाचार्यः, देवीयका-द प्रतिज्ञामकरोदिमाम् ॥ १६ ॥ श्रीसङ्घ-प्रत्यनीकानां, महापातकिनामपि । माघवत्यतिथीनां च, नूनं लिप्येय पाप्मभिः लिकाचार्य सारवीनाकथायां ॥१७॥ यद्येनमेनसां धामो-न्मूलयामि न मूलतः । इत्युक्त्वा वचनं गत्वा, गच्छेनालोच्य किञ्चन ॥१८॥ उन्मत्त- मानयनं वेषो नगरी, हिण्डमानो जजल्प सः। राज्यं भुङ्क्ते गर्दभिल्ल-श्वेत्ततः किमतः परम् ? ॥ १९॥ त्रिभिर्विशेषकं । ॥९ ॥ एतस्य कान्तः शुद्धान्त-श्वेत्ततः किमतः परम् ? इति दृष्ट्वा जनः सर्वो, हाहारवमुखोऽब्रवीत् ॥२०॥ धिगेनं नृपतिं यस्य, चेष्टितैः कष्टिताशयः। रटन् पिशाचकीवेत्थ-माचार्यः पर्यटत्ययम् ॥२१॥ भूयः सम्भूय सचिवप्रमुखैर्बोधितोऽपि सः। विरराम न कामात्रों, तिनीसङ्ग्रहाग्रहात् ॥ २२ ॥ गईभीविद्ययाऽजय्यं, तं ज्ञात्वा मेदिनीपतिम् । उपायेनोन्मूलयिष्यन्, शककूलं ययौ गुरुः ॥ २३ ॥ ये स्युस्तत्र च सामन्ता-स्ते साखय इति स्मृताः। तेषां तु नृपतिः साखा-नुसाखिरिति विश्रुतः ॥ २४ ॥ आचार्यस्तस्थिवांस्तत्र, साखेरेकस्य सन्निधौ । मन्त्रयन्त्रप्रयोगाद्यै-स्तं चात्यन्तमरञ्जयत् ॥ २५ ॥ अथान्यदा सुखासीने, साखौ तत्र स्वपर्षदि । दूतः साखानुसाखीयः, समागत्यार्पयच्छुरीम् ॥२६॥ छुरिकां तां समालोक्य, साखिः श्याममुखोऽजनि । मरिणा भणितश्चार्य, केयं भो ! विपरीतता ॥ २७ ॥ अनुग्रहे विभोर्यस्मा-दायाते हृष्यतेतराम् । तवेक्ष्यते तु वैलक्ष्यं, ततः साखिरदोऽवदत् ॥ २८॥ नानुग्रहोऽयं भगवनिग्रहः पुनरेष मे । यस्मै क्रुध्यति नः स्वामी, तस्मै प्रेषयति च्छुरीम् ॥ २९ ॥ तां क्षिप्त्वा क्षुरिकां कुक्षौ, मर्त्तव्यं तेन निश्चितम् । सोऽन्यथा सकलस्यापि, कुटुम्बस्य क्षयं सृजेत् ॥३०॥ स्वार्थाऽभिमुख्यमालोक्य, सरिरुच्छ्वसिताशयः । शाखिमाचष्ट तं रुष्टः, किं तवैवोपरि प्रभुः ? ॥ ३१॥ कुपितोऽयमुतान्यस्मा-यपि कस्मैचिदुच्यताम् । स पुनः षण्ण 18॥९॥ वत्यङ्घ, दृष्ट्वा च्छुर्यामुवाच गाम् ॥ ३२ ॥ मद्विधानां षण्णवते-रुपरि क्रुद्धवानयम् । ततस्तैरपि मर्त्तव्यं, मच्छरणवजितैः ॥ ३३ ॥ जगौ सगौरवं सूरि-न मर्त्तव्यं मुधैव भोः !। नीत्वा हिन्दुकदेश वः, प्राज्यराज्यं ददाम्यहम् ॥ ३४ ॥ कामा-दायाते यति नः स्वावस्य क्षयं स पितोऽयम युद्धबा RSSISAMAA%EUR
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy