SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ RECECCESCENCECTECHECHESEX दूतान्नामानि विज्ञाय, तान् सर्वानपि सत्वरम् । समाकारय युष्माकं, सिन्धुतीरेऽस्तु सङ्गमः॥३०॥ प्रमाणमादेश इति, व्याहृत्य शकपुङ्गवः । व्यधत्त तत्तथैवाशु, जीविताशा हि दुस्त्यजा ॥ ३६॥ विज्ञातपरमार्थास्ते, सर्वे सबलवाहनाः। सम्भूय साखयः सद्यः, सिन्धुतीरे समागमन् ॥३७॥ आचार्यदर्शितपथः, साखीशः सोऽपि सत्वरम् । प्रयाणैरनवच्छिनै-रुपसिन्धु समासदत् ॥३८॥ तेऽथ सिन्धुं समुत्तीर्य, साधयन्तोऽखिलान्नृपान् । सुराष्ट्राविषयं प्रापु-स्तत्र प्रावृडपेयुषी ॥ ३९॥ विभज्य नवधा राष्ट्र, सुराष्ट्रां तेऽवतस्थिरे। वर्षारात्रे व्यतिक्रान्ते, सूरिणा भणितास्ततः॥४०॥ हंहो! निरुद्यमा यूयं, किमु तिष्ठथ सम्प्रति। अवन्तिदेशं गृह्णीध्वं, पर्याप्तं तत्र भावि वः॥४१॥ तेऽवोचन द्रव्यरहिता, वयं व महे प्रभो!। निद्रव्याणां हि जायन्ते, न काश्चित्कार्यसिद्धयः॥४२॥ हेमीकृत्येष्टकापाकं, युक्त्या तेभ्यो ददौ गुरुः । तेऽपि सम्भृत्य सामग्री, प्रचेलुर्मालवान् प्रति ॥४३॥ तानिशम्यायतो दाद, गईभिल्लोऽपि सम्मुखम् । आडुढौके ऽथ सम्फेटो-ऽभूदद्वयोरपि सैन्ययोः॥४४॥ शस्त्राशस्त्रि चिरंयुद्धवा, शकसैन्येन निर्जितम् । अनीकं गईभिल्लस्य, यतो धर्मस्ततो जयः!॥ ४५ ॥ अवन्ताशः प्रणश्याशु, व्यावृत्य स्वपुरीमगात् । कृत्वा रोधकसजां तां, तस्थिवानन्तरेव सः ॥४६॥ अथाज्ञया मुनीन्द्रस्य, शकयोधाश्चतुर्दिशम् । नगरी वेष्टयामासु-श्चन्द्रलेखां घना इव ॥४७॥ अट्टालकेषु युद्धानि, समभूवनिरन्तरम् । तेऽन्यदाऽऽलोक्य शून्यांस्तान, गुरवेऽकथयन्नथ ।। ४८॥ वप्रस्याहालकाः शुन्याः, कुतोऽद्य भगवन्निति । पृष्टस्तैः स्पष्टमाचष्ट, गुरुर्विज्ञातकारणः ॥४९॥ अयं भो! गईभीविद्या, पापात्मा युक्तिपूर्वकम् । कृष्णाष्टमीचतुर्दश्यो-राराधयति सर्वदा ॥५०॥ सिद्धविद्यश्च भवता-मजय्योऽयं भविष्यति । तद गवेषयत क्वापि, वास्योपरि गईभीम् ॥५१॥ ते समालोक्य तां प्रोचुः, गुरवे सोऽप्यचीकथत् । विक्रोश्याः परतः सर्व, सैन्यमेतद्विधीयताम् ॥ ५२॥ इयं हि रासभी शब्द, कुरुते देव्यधिष्ठिता। तमाकर्ण्य द्विषत्सैन्यं, वान्तामुग्म्रियते ध्रुवम् ॥ ५३॥ अष्टोत्तरं शतं शब्द-वेधिनामिह तिष्ठतु । तैः पूरणीयमिषुभिस्तस्या दिध्वनिषोर्मुखम् ॥ ५४॥ शकाः मूरिसमादिष्ट कल्पसू.१६
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy