SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीगुणसुन्दर:-कालिककुमारश्च श्रीकालिकाचार्यकथायां कालिकआकर्ण्य कर्णामृतवृष्टिकल्पं, गुरोर्वचः शीघ्र कुमारादिमिति प्रबुद्धः ॥७॥ आदात्तदा पञ्चशती-18 दीक्षा सरस्वत्या पदाति-युक्तो व्रतं सूरिपदं स लेभे । सर अपहारः स्वती तद्भगिनी च पश्चा-जग्राह दीक्षां निज- | बन्धुबोधात् ॥ ८ ॥ श्रीकालिकाचार्यवरा धरायां,कुर्वन्ति भव्यावनिधर्मवृष्टिम् । अथा- 18 न्यदाऽवन्तिपुरीमगुस्ते, सरस्वती चापि जगा- 18 म तत्र ॥९॥ साध्वीसमेतापि गताऽथ बाह्यभूमौ नरेन्द्रेण निरीक्षिता सा । ईदृक्सुरूपा यदियं सुशीला, नूनं वराको मृत एव कामः | ॥१०॥ श्रीकालिकाचार्यसहोदरत्वं, पूत्कु ॥८४॥
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy