________________
| पाउणित्ता पडिपुण्णं पुव्व-सयसहस्सं सामण्ण-परियागं पाउणित्ता चउरासीइं पुव्वसय
सहस्साई सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउय-नाम-गुत्ते इमीसे ओसप्पिणीए सुसम| दूसमाए समाए बहुविइक्ताए तीहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, जे से हेमंताणं | तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स (ग्रंथाग्रं ९००) तेरसीपक्खे णं | उप्पि अट्टावय-सेल-सिहरंसि दसहिं अणगार-सहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं अभी
इणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंक-निसणे कालगए विइक्वंते जाव | सव्वदुक्खप्पहीणे ॥सू. २२७॥ | उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिणि वासा | अद्धनवमा यमासा विइक्कंता, तओऽवि परं एगा सागरोवम-कोडाकोडी तिवास-अद्धनवमासाहूँ| हिय-बायालीसाए वाससहस्सेहिं उणिया विइक्वंता, एयंमि समए समणे भगवं महावीरे
PRORSCARRORESAMAKOREGAOCALC