________________
कल्प० बारसा०
॥ ६६ ॥
इमे अट्ट थेरा अंतेवासी अहावच्चा अभिष्णाया हुत्था, तं जहा - थेरे उत्तरे १, थेरे बलिस्स २, थेरे धणड्ढे ३, थेरे सिरिड्ढे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छल्लूए | रोहगुत्ते कोसियगुत्ते णं ८ । थेरेहिंत्तो णं छलूएहिंतो रोहगुत्तेहिंतो कोसिय-गुत्तेहिंतो तत्थ णं तेरासिया निग्गया । थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा - कोलंबिया १, सोइत्तिया २, कोडंबाणी ३, चंदनागरी ४, थेरस्स णं अज्ज - सुहत्थिस्स वासिट्ठ-सगुत्तस्स इमे दुवाल थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा - थेरे अ अज्जरोहण १ भद्दजसे २ मेहगणी य कामिड्ढी ४। सुट्ठिय ५ सुप्पडिबुद्धे ६ रक्खिय ७ तह रोहगुत्ते ८ अ ॥ १॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी य बंभे ११ गणी य तह सोमे १२ । दस दो अ गणहरा खलु, एए सीसा सुत्थि ॥ २ ॥ थेरेहिंतो णं अज्ज - रोहणेहिंतो णं कासव - गुत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहि
स्थविहाव ०
॥ ६६ ॥