________________
कल्प बारसा
चरि०
AMALSCRECAUSES
॥१८॥
सोमाकारं, कंतं, पियदंसणं, सुरूवं दारयं पयाहिसि ॥सू . ५२॥ सेऽविअणं दारए उम्मुक्क
महावीरबालभावे विनाय-परिणयमित्ते जुव्वण-गमणुप्पत्ते सूरे वीरे विक्कंते विच्छिन्न-विउलबलवा- 18| | हणे रज्जवई राया भविस्सइ ॥सू. ५३॥ तं उराला णं तुमे देवाणुप्पिया ! जाव दुच्चंपि | | तच्चपि अणुवहइ ॥ तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रन्नो अंतिए एयमटुं सुच्चा | निसम्म हट्ठ-तुट्ठ जाव हियया करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु ६ | एवं वयासी ॥सू. ५४॥ एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं | सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छिय-पडिच्छियमेयं सामी ! सच्चे णं एसमटे से जहेयं तुब्भे वयह ति कट्ठ ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणा-मणि-कणग-रयण-भत्तिचित्ताओ भद्दासणाओ अब्भुटेइ, | अब्भुद्वित्ता अतुरियमचवल-मसंभंताए अविलंबियाए रायहंस-सरिसीए गईए जेणेव सए सय| णिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥सू. ५५॥ मा मे ते उत्तमा पहाणा
R
REASCE
॥१८॥