________________
सित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ, करिता |तिसलं खत्तियाणिं ताहिं इट्ठाहिं जाव मंगल्लाहिं मिय-महुर - सस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी ॥ ५१ ॥ उराला गं तुमे देवाणुप्पिए ! सुमिणा दिठ्ठा, कल्लाणा तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि - दीहाउकल्लाण- (ग्रं. ३००) - मंगल - कारगा णं तुमे देवाणुप्पिए ! सुमिणा दिठ्ठा, तं जहा - अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए !, एवं खलु तुमे देवाणुप्पिए ! नवहं मासाणं बहुपडिपुन्नाणं अद्धद्रुमाणं राइंदियाणं विइक्कंताणं अम्हं कुलकेडं, अम्हं कुलदीवं, कुलपव्वयं, कुल - वडिंसयं, कुल-तिलयं, कुल - कित्तिकरं, कुल-वित्तिकरं, कुल-दिणयरं, कुलाधारं, कुल - नंदिकरं, कुलजसकरं, कुल-पायवं, कुल - विवद्वणकरं, सुकुमाल - पाणिपायं, अहीण-संपुण्ण-पंचिंदियसरीरं, लक्खण- वंजण - गुणोववेयं, माणुम्माण - प्पमाण - पडिपुण्ण - सुजाय - सव्वंग - सुंदरंगं, सास