________________
कल्प०
वारसा०
॥ १७ ॥
मणामाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगल्लाहिं, सस्सिरीयाहिं, हियय-गमणि - ज्जाहिं, हियय - पल्हायणिज्जाहिं, मिउ-महुर- मंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडबोइ ॥ सू. ४८ ॥ त णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुष्णाया समाणी | नाणामणि - कण - रयण - भत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासण-वरगया सिद्धत्थं खत्तियं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी ॥सू. ४९॥ एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तं जहा - 'गयवसह जाव सिहिं च - गाहा । तं एएसिं सामी ! उरालाणं चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥सू. ५०॥
तणं से सिद्धत्थे या तिसलाए खत्तियाणीए अंतिए एयमट्टं सुच्चा निसम्म हट्ठ-तुट्ठचित्ते आदिए पीइम परमसोमणस्सिए हरिसवस - विसप्पमाण-हिय धाराहय-नीव- सुरभि कुसुचंचु - मालइ - रोमकूवे ते सुमिणे ओगिण्हइ, ते सुमिणे ओगिव्हित्ता ईहं अणुपविसइ, ईहं अणुपवि
महावीर ० चरि
॥ १७ ॥