________________
सिहिं च सा विउलुज्जल-पिंगल-महुघय-परिसिच्चमाण-निडूम-धगधगाइय-जलंत | जालुज्जलाभिरामं तरतम-जोगजुत्तेहिं जालपयरेहिं अन्नुन्नमिव अणुप्पइन्नं पिच्छइ जालुज्जलणगं अंबरं व कत्थइ पयंतं, अइवेग-चंचलं सिहिं १४ ॥सू . ४६॥
इमे एयारिसे सुभे सोमे पियदसणे सुरूवे सुमिणे दळूण सयणमज्झे पडिबुद्धा + अरविंद-लोयणा हरिस-पुलइअंगी ॥ “एए चउदस सुमिणे, सव्वा पासेइ तित्थयर-माया। है रयणिं वक्कमइ, कुच्छिसि महायसो अरहा ॥१॥” ॥सू. ४७॥ तए णं सा तिसला * खत्तियाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ
जाव हियया धाराहय-कर्यब-पुप्फगंपि व समुस्ससिअ-रोमकूवा सुमिणुग्गहं करेइ, करित्ता | सयणिज्जाओ अब्भुटेइ, अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता अतुरिय-मचवल-1* | मसंभंताए अविलंबियाए रायहंस-सरिसीए गईए, जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए । | तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहिं इटाहिं, कंताहिं, पियाहिं, मणुन्नाहि,
RECERSARKARRIORRHORG