________________
से किं तं बीअसुहुमे ? बीयसुहुमे पंचविहे पण्णत्ते, तंजहा - किण्हे, नीले, लोहिए, हालिदे, सुकिल्ले । अस्थि बीमे कण्णिया - समाण - वण्णए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं बीअमुहुमे ३ । से किं तं हरिसुमे ? हरियहुमे पंचविहे पण्णत्ते, तंजहा किण्हे, नीले, लोहिए, हालिदे, सुक्किल्ले । अस्थि हरियसुहुमे पुढवी - समाण - वण्णए नामं पण्णत्ते, जे निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं हरियसुहुमे ४ । से किं तं पुप्फमुहुमे ? पुप्फसुमे पंचविहे पण्णत्ते, तंजहा - किण्हे, नीले, लोहिए, हालिदे, सुक्किले । अत्थि पुप्फसुहु रुक्ख - समाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेणं वा निग्गंथीए वा जाणियव्वे पासि
1
वे पडिले हियव्वे भवइ । से तं पुप्फसुहुमे ५ । से किं तं अंडमुहुमे ? अंडमुहुमे पंचवि पण्णत्ते, तंजहा - उदंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निग्गंथेण वा निग्गंथीए वा जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं अंडसुहुमे ६ । से किं तं लेण