________________
कल्प० बारसा०
॥ २६ ॥
महावीरजन्माभिषेकः
परिक्कसुहाए मणोणुकूलाए विहार भूमीए, पसत्थ - दोहला, संपुण्ण-दोहला, सम्माणिय-दोहला, अविमाणिय-दोहला, वुच्छिन्न- दोहला, ववणीय -दोहला सुहंसुहेणं आसइ, सयइ, चिट्ठइ, निसीयह, तुयट्टइ, विहरइ, सुहंसुहेणं तं गब्भं परिवहइ ॥ सू. ९५ ॥ ते णं काले णं ते णं समए णं समणे भगवं महावीरे, जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तमुद्धे तस्स णं चित्तमुद्वस्स तेरसीदिवसेणं नवहं मासाणं बहुपडिपुन्नाणं अ
माणं इंदियाणं विइकंताणं उच्चट्ठाण - ग
एस गहेसु, पढमे चंदजोगे, सोमासु दिसासु
महावीरचरि०
॥ २६ ॥