________________
वितिमिरासु विसुद्वासु, जइएसु सव्वसउणेसु, पयाहिणा - णुकूलंसि भूमिसप्पंसि माख्यंसि पवा यंसि, निष्फण्ण-मेइणीयंसि कालंसि, पमुइअ - पक्कीलिएसु जणवएसु, पुव्वरत्ता - वरत-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ सू. ९६ ॥ जं स्यणि चणं समणे भगवं महावीरे जाए साणं रयणी बहूहिं देवेहिं देवीहि य ओवयं हिं उप्पयंतेहिं य उप्पिजलमाण - भूआ कहकहग - भूआ आवि हुत्था ॥ सू. ९७ ॥ जं रयणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसमण - कुंडधारी तिरियजंभगा देवा सिद्धत्थराय - भवणंसि हिरण्णवासं च, सुवण्णवासं च वयरवासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च मल्लवासं च, गंधवासं च, चुण्णवासं च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ सू. ९८ ॥ तए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतर - जोइस-वे माणिएहिं देवेहिं तित्थयर - जम्मणाभिसेय - महिमाए कयाए समाणीए पच्चूसकाल - समयंसि नगरगुत्तिए सद्दावेइ, सद्दावित्ता एवं वयासी ॥ सू. ९९ ॥ खिप्पामेव भो देवा