________________
महावीर
कल्प वारसा
शक्राज्ञा.
CANCIENCRENCREACANCECC
CAMOSAM
तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुञ्छि- 18
चरि० सि गब्भत्ताए साहराहि । जे वि अ णं से | तिसलाए खत्तिआणीए गम्भे तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गव्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअं खिप्पामेव पच्चप्पिणाहि ॥सू. २५॥
तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सक्केणं देविंदेणं देवरन्ना एवं वुत्ते समाणे हटे जाव हयहियए करयल जाव त्ति कटु ‘एवं जं देवो आणवेई ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविं
C
॥९
॥
CREACHECCC