________________
मिस्संति वा, नो चेव णं जोणी - जम्मण-निक्खमणेणं निक्खमिंसु वा निक्खमंांति वा, निक्खमिस्संति वा ॥ २२॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडगामे नरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ता कुच्छिसि भत्ता वक्ते ॥ सू. २३ ॥ तं जीअमेअं तीअपच्चुप्पण्ण-मणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवंते तहप्पगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छकुलेहिंतो दरिद्दकुलेहिंतो किवणकुलेहिंतो वणीमगकुलेहिंतो जाव माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसुवा, भोगकुलेसुवा, रायन्नकुलेसु वा, नायकुलेसु वा, खत्तिअकुलेसु वा, इक्खागकुलेसु वा, हरिवंसकुलेसुवा, अन्नयरेसु वा तहप्पगारेसु विसुद्ध - जाइ - कुल-वंसेसु साहरावित्त ॥सू. २४॥ तं गच्छ गं तुमं देवाणुप्पिया ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदतस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधर सगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए