________________
कल्प वारसा
४ महावीर
चरि०
॥
२
॥
अष्ट मंगलानि
विइक्कंताए, सुसमाए समाए विइक्कंताए, सुसमदुस्समाए समाए विइक्वंताए. दुस्समसुसमाए समाए बहुविइक्ताए साग-18 रोवम-कोडाकोडीए बायालीस-वाससहस्सेहिं ऊणिआए पंचहतरिवासेहिं अदनवमेहि अ मासेहिं सेसेहिं इक्कवीसाए | तित्थयरेहिं इक्खागकुल-समुप्पन्नहिं कासवगुत्तेहिं, दोहि अ हरिवंसकुल-समुप्पन्नेहि, गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइकंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुव्वतित्थयरनिहिटे माहणकुण्डग्गामे नयरे उसभदत्तस्स माहणस्स कोडा
लसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए | पुव्वरत्ता-वरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वक्ते ॥ सू. २॥
CSCRACRORSCSC-CCIM