________________
देवानंदा-स्वमाः
समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुमि | त्ति जाणइ, जंग्यणिं चणं समणे भगवं महावीरे देवा12 णंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भ३ त्ताए वक्ते, तं रयाणिं च णं सा देवाणंदा माहणी सय12 णिज्जसि सुत्तजागरा ओहीरमाणी ओंहीरमाणी इमे | एयारूवे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥सू.३॥
तं जहा-गय-वसह-सीह-अभिसेय- दामससि-दिणयरं झयं कुंभ। पउमसर-सागर-विमाण E-भवण-रयणुच्चय-सिहिं च ॥१॥ सू. ४॥
105
MOHDCHOPULAMMACHAR
fooo00050005ळला