________________
महावीर
कल्प बारसा
चरि०
॥३॥
CARRORRECRCRACROREOGRAM
तए णं सा देवाणंदा माहणी इमे एयारूवे जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ-चित्त-माणंदिआ, पीइमणा, परम-सोमणस्सिया, हरिस-वस-विसप्पमाण-हिअया, धाराहय-कर्यब-पुप्फगं पिव समुस्ससिअरोमकूवा, सुमिणुग्गहं करेइ । सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुद्वित्ता अतुरिअ-मचवल-मसंभंताए रायहंस-सरिसीए गईए । जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं | वदावेइ, वद्धावित्ता सुहासण-वरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं | मत्थए अंजलिं कटु एवं वयासी ॥ सू. ५॥
एवं खल्लु अहं देवाणुप्पिया ! अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा। तं जहा-गय जाव सिहिं च ॥१॥ सू. ६ ॥ एएसिं णं देवाणुप्पिआ ! उरालाणं जाव चउद्दसण्हं महासुमिणाणं के मन्ने | कल्लाणे फलवित्ति-विसेसे भविस्सइ ? तए णंसे उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं
॥३॥