________________
|| सुच्चा निसम्म हठ्ठतुछ जाव हिअए धाराहय-कयंबपुप्फगं पिव समुस्ससिय-रोमकूवे सुमिणुग्गहं
करेइ, करित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं
तेसिं सुमिणाणं अत्थुग्गहं करेइ, अत्थुग्गहं करित्ता देवाणंदं माहणिं एवं वयासी ॥सू. ७॥ । उराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, कल्लाणा सिवा धन्ना मंगल्ला सस्सिरीआ आरुग्ग-तुट्ठि| दीहाउ-कल्लाण-मंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिए! । भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणु| प्पिए! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं सुकुमाल-पाणिपायं अहीण| पडिपुण्ण-पंचिंदिअ-सरीरं लक्खण-वंजण-गुणोववेअं माणुम्माण-पमाण-पडिपुन्न-सुजाय-सव्वंग|| सुंदरंगं ससि-सोमाकारं कंतं पिअसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥सू. ८॥ से वि
| अ णं दारए उम्मुक्क-बालभावे विन्नाय-परिणय-मित्ते जोव्वणगमणुप्पत्ते रिउव्वेअ-जउव्वेअ-साम- 14 | वेअ-अथव्वणवेअ-इतिहासपंचमाणं निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए
MACHARPURBEOCOM