SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ किं तं साहाओ ? साहाओ एवमाहिज्जंति, तंजहा - कासवज्जिया १ गोयमज्जिया २ वासिट्टिया ३ सोरट्टिया ४, से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा - इसिंगुत्ति इत्थ पढमं १ बीयं इसिदत्तिअं मुणेयव्वं २ तइयं च अभिजयंतं ३ तिणि कुला माणवगणस्स ॥१॥ थेरेहिंतो सुट्टिय -सुप्पडिबुद्धेहिंतो कोडिय - काकंद एहिंतो वग्घावच्च - सगुत्तेहिंतो इत्थ कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा - उच्चा - नागरी १ विज्जाहरी य २ वइरी य ३ मज्झमिल्ला ४ य । कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥ १ ॥ से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा- पढमित्थ बंभलिज्जं १ बिइयं नामेण वत्थलिज्जं २। तइयं पुण वाणिज्जं ३ चउत्थयं पण्हवाहणयं ४ ॥ १ ॥ थेराणं सुट्टियसुप्पडिबुद्धाणं कोडिय - काकंद गाणं वग्घावच्च – सगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा | अभिण्णाया हुत्था, तं जहा - थेरे अज्ज- इंददिन्ने १ थेरे पियगंथे २ थैरे विज्जाहरगोवाले का
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy