SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कल्पवारसा SABARSA * नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिणि कुलाई एवमाहिजंति । से किं स्थविराव तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा--चंपिज्जिया १ भद्दिज्जिया २ काकंदिया ३, मेहलिज्जिया ४ से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जति, तंजहा-भद्दजासियं १ * तह भद्दगुत्तियं २ तइअं च होइ जसभई ३। एयाइं उडुवाडिय-गणस्स तिण्णेव य कुलाई ॥१॥ थेरेहिंतो णं कामिड्ढीहिंतो कोडाल-सगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे नि* ग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ? | & साहाओ एवमाहिजंति, तं जहा-सावत्थिया १ रज्जपालिआ २ अंतरिज्जिया ३ खेमलि-13 ज्जिया ४ से तं साहाओ। से किं तं कुलाई ? कुलाइं एवमाहिज्जंति, तं जहा-गणियं १ मे-3 हिय २ कामिड्ढियं ३ च तह होइ इंदपुरगं ४ च । एयाइं वेसवाडिय-गणस्स चत्तारि उ8 कुलाई ॥१॥ थेरेहितो णं इसिगुत्तेहिंतो काकंदिएहिंतो वासिद्ध-सगुत्तेहिंतो इत्थ णं माणवगणे ।। नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिण्णि य कुलाइं एवमाहिज्जति । से | ॥६७॥
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy