________________
कल्प वारसा
| सवगुत्तेणं ३ थेरे इसिदिन्ने ४ थेरे अरिहदत्ते ५। थेरेहितोणं पियगंथेहिंतो इत्थ णं मज्झिमा साहा | स्थविराव० निग्गया, थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासव-गुत्तेहिंतो इत्थणं विज्जाहरी साहा निग्गया।। | थेरस्सणं अज्ज-इंददिन्नस्स कासव-गुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयम-सगुत्ते।थेरस्सणं अ|| ज्जदिन्नस्स गोयम-सगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चाअभिण्णाया हुत्था, तंजहा-थेरे अज्ज-1 | संतिसेणिए माढर-सगुत्ते १ थेरे अज्ज-सीहगिरी जाइस्सरे कोसियगुत्ते २।थेरेहिंतोणं अज्ज-सं-141 तिसेणिएहिंतो माढर-सगुत्तेहिंतो एत्थ णं उच्चा-नागरी साहा निग्गया। थेरस्स णं अज्ज-सं-18| | तिसेणियस्स माढर-सगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- | | (ग्रंथाग्रं १०००) थेरे अज्ज-सेणिए १ थेरे अज्ज-तावसे २ थेरे अज्ज-कुबेरे ३ थेरे अज्ज- | | इसिपालिए ४ । थेरेहितो णं अज्ज-सेणिएहिंतो एत्थ णं अज्ज-सेणिया साहा निग्गया, थेरे| हिंतो णं अज्ज-तावसहिंतो एत्थ णं अज्जतावसी साहा निग्गया. थेरेहिंतो णं अज्ज-कबेरेहितो || एत्थ णं अज्जकुबेरी साहा निग्गया, थेरेहिंतो णं अज्ज-इसिपालिएहिंतो एत्थ णं अज्जइसि
CHECAREECAUSAMACROCOCALCORN
॥ ६८॥