________________
कल्प० बारसा०
॥ २२ ॥
पडिपुण - हत्थे परेण विणएणं ते सुविण - लक्खण- पाढए एवं वयासी । सू. ६९ ॥ एवं खलु देवाणुप्पि ! अज्ज तिसला खत्तिआणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी ओहीरमाणी | इमे यारूवे उराले चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥ सू. ७० ॥ तं जहा - गयवसह ० गाहा। तं एएसिं चउद्दसन्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ सू. ७१ ॥ तए णं ते सुमिण - लक्खण - पाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमट्टं सोच्चा निसम्म हट्ठतुट्ठ जाव हियया ते सुमिणे सम्मं ओगिण्हंति, ओगिण्हित्ता ईह अणुपविसंति, अणुपविसित्ता अन्नमन्त्रेण सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लट्ठा गहिया पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा | उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥ सू. ७२॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बांयालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा । तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा, चक्कवट्टिमायरो वा, अरहंतांस वा, (ग्रं. ४००) चक्कहरंसि वा, गब्र्भ वक्कममाणंसि एएसिं ती
महावीरचरि०
॥ २२ ॥