________________
साए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ता णं पडिबुज्झति ॥ सू. ७३ ॥ तं जहा - गयवसह • गाहा ॥ सू. ७४ ॥ वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसहं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झति ॥ सू. ७५ ॥ बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झति ॥सू. ७६॥ मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चउद्दसहं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ता णं पडिबुज्झति ॥ सू. ७७ ॥ इमे यणं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा, तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तं जहा - अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! सुक्खलाभो देवाणुपिया ! रज्जलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया ! तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अट्टमाणं राइंदियाणं विइक्कंताणं तुम्हं कुलकेउं, कुलदीवं, कुलपव्वयं, कुलवडिं