________________
श्रीनेमनाथः
कल्प० वारसा
नेमनाथचरि०
॥४७॥
SCIENCECRECER
समCHCRACCORG
ते णं काले णं ते णं समए णं अरहा 18 अरिटुनमी पंचचित्ते हुत्था, तंजहा-चित्ताहिं | 3 चुए चइत्ता गम्भं वक्तंते, तहेव उक्खेवो, जाव चिताहिं परिनिव्वुए ॥ सू. १७०॥ ते णं काले णं ते णं समए णं अरहा अरिनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्स णं कत्तियबहुलस्स बारसीपकवे णं अपराजिआओ म- | हाविमाणाओ बत्तीस-सागरोवम-द्विइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रण्णो भारिआए सिवाए देवीए पुव्वरत्तावरत्त-कालसमयंसि जाव चि
-CREACHEACHERE
॥४७॥