________________
अईव अईव अभिवड्डामो, सामंतरायाणो वसमागया य ॥ सू. १०६॥ तं जया णं अम्हं एस दार जाए भविस्स तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिष्पन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति । ता अज्ज अम्हं मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे वद्धमाणे नामेणं ॥ सू. १०७ ॥ समणे भगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामधिज्जा एवमांहिज्जंति, तं जहा - अम्मापि संतिए वद्धमाणे १, सहसंमुइयाए समणे २, अयले भयभेरवाणं, परीसहोवसग्गाणं खंतिखमे, पडिमाणं पालए, धीमं, अरइरइसहे, दविए, वीरियसंपन्ने, देवेहिं से णामं कयं 'समणे भगवं महावीरे' ३ ॥ सू. १०८ ॥ समणस्स णं भगवओ महावीरस्स पिया कासवगत्ते णं, तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा- सिद्धत्थे इवा, सिज्जं - से इवा, जससे इ वा । समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं, तीसे तओ नामधिज्जा एवमाहिज्जति, तं जहा - तिसला इ वा, विदेहदिन्ना इवा, पीइकारिणी इ वा । समणस्स णं भगवओ महावीरस्स पितिज्जे सुपासे, जिट्ठे भाया नंदिवद्वणे, भगिणी सुदंसणा,