________________
कल्प ०
वारसा०
॥ २९ ॥
पाठशालानयनं.
भूया तं मित्त-नाइ - नियग-सयण-संबंधिपरिजणं नायर खत्तिए य विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेति सम्मार्णेति, सक्कारिता सम्माणित्ता तस्सेव मित्त-नाइ - नियग-सयण-संबंधि - परिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी ॥ सू. १०५ ॥ पुव्विपि णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गब्भं वक्तंसि समाणंसि इमे एयारूवे अभथिए चिंतिए जाव समुप्पज्जित्था - जप्पभिडं च णं अम्हं एस दारए कुच्छिसि गव्भत्ताए वक्कुंते तप्पभिङ्गं च णं अहे हिरण्णेणं वढ्ढामो, सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं पीइसक्कारेणं
महावीरचरि
31+€ ।। २९ ।।