SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कल्प ० वारसा० ॥ २९ ॥ पाठशालानयनं. भूया तं मित्त-नाइ - नियग-सयण-संबंधिपरिजणं नायर खत्तिए य विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेति सम्मार्णेति, सक्कारिता सम्माणित्ता तस्सेव मित्त-नाइ - नियग-सयण-संबंधि - परिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी ॥ सू. १०५ ॥ पुव्विपि णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गब्भं वक्तंसि समाणंसि इमे एयारूवे अभथिए चिंतिए जाव समुप्पज्जित्था - जप्पभिडं च णं अम्हं एस दारए कुच्छिसि गव्भत्ताए वक्कुंते तप्पभिङ्गं च णं अहे हिरण्णेणं वढ्ढामो, सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं पीइसक्कारेणं महावीरचरि 31+€ ।। २९ ।।
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy