SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ है किं ?, भो ! रम्यमन्तःपुरमस्य किं वा ? ॥ २२॥ त्रिभिर्विशेषकम् । इत्यादि जल्पन्तमसत्प्र- 141 | लापं, मुनीश्वरं वीक्ष्य व्यजिज्ञपस्तम् । नृपं कुलामात्यवरा वरेण्यं, जाते (तं) न राजनिति हूँ। मुञ्च साध्वीम् ॥ २३ ॥ शिक्षा ददध्वं निजपितृबन्धु-पुत्रेषु गच्छन्तु ममाग्रदृष्टेः । श्रुत्वेति || | सरिर्गत एव सिन्धोर्नद्यास्तटं पश्चिमपार्श्वकूलम् ॥ २४॥ ये तेषु देशेषु भवन्ति भूपा-स्ते साहयः प्रौढतमस्य तेषु । एकस्य साहेः स गृहेऽवसच्च, सदा सुदैवज्ञनिमित्तविज्ञः ॥२५॥ अनागतातीतनिमित्तभावैर्वशीकृतः सूरिवरैः स साहिः । भक्तिं विधत्ते विविधां गुरूणां, सर्वत्र || | पूज्यो लभते हि पूजाम् ॥ २६ ॥ तमन्यदा कृष्णमुखं विलोक्य, पप्रच्छ साहिं मुनिपः | | किमेतत् ? । तेनाचचक्षे (तेनोक्तमस्मिन् ) मम योऽस्ति राजा, साहानसाहिः स च भण्य- | | तेऽत्र ॥२७॥ तेनात्र लेख प्रहितो ममेति, स्वमस्तकं शीघ्रतरं प्रहेयम् । पञ्चाधिकाया || | नवतेनृपाणां, ममानुरूपश्छल एष भर्तुः ॥ २८॥ एकत्र सर्वे सबलं मिलित्वा, हिन्दूकदेशं | 3 चलताशु यूयम् । गुरोर्निदेशादिति तैः प्रहृष्टै-भूपैः प्रयाणं झटिति प्रदत्तम् ॥ २९॥ उत्तीर्य |
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy