SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ गर्दभिल्ल ॥८६॥ सिन्धुं कटकं सुराष्ट्रा-देशे समागत्य सुखेन तस्थौ । सर्वेऽपि भूपाः सुगुरोश्च सेवां, कुर्वन्ति । श्रीकालि बद्धाञ्जलयो विनीताः ॥ ३० ॥ वर्षावसाने गुरुणा बभाषे, अवन्तिदेशं चलतेति यूयम् । काचार्यः कथायां नृपं निगृह्णीत च गईभिलं, गृणीत राज्यं प्रविभज्य शीघ्रम् ॥ ३१ ॥ अभाषि तैः शम्बल-8 मस्ति नो नः, किं कुर्महे ? कालिकसूरिरेवम् । ज्ञात्वा च तेभ्यः शुभचूर्णयोगैः कृत्वे| ष्टिकाः स्वर्णमयीर्ददौ सः ॥ ३२ ॥ ढक्कानिनादेन कृतप्रयाणा, नृपाः प्रचेलुर्गुरुलाटदेशम् । ४ तद्देशनाथी बलमित्रभानु-मित्रौ गृहीत्वाऽगुरवन्तिसीमाम् ॥ ३३ ॥ श्रुत्वाऽऽगतांस्तानभितः स्वदेश-सीमां समागच्छदवन्तिनाथः । परस्परं कुन्तधनुर्लताभि-युद्धं द्वयोः सैनिकयोर्बभूव ४॥ ३४ ॥ स्वसैन्यमालोक्य हतप्रतापं, नंष्ट्वा गतो भूपतिगईभिल्लः । पुरीं विशालां स यदा प्रविष्ट-स्तदैव साऽवेष्टि बलै रिपूणाम् ॥३५॥ अथान्यदा साहिभटैरपृच्छि, युद्धं प्रभो ! नैव | | भवेत्किमद्य ? । अद्याष्टमी सूरिभिरुक्तमेवं स गईभी साधयतीह विद्याम् ॥ ३६॥ विलो-| कयद्भिः सुभटैरजस्र-मट्टालवे (ये) क्वापि गता खरी सा । दृष्टा तदा सा कथिता गुरूणां, तैरे | ॥८६॥
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy