________________
कल्प
उपसर्गाः
चरि०
बारसा
॥३३॥
महावीरगरं मझंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव || नायसंडवणे उज्जाणे जेणेव असोग-वरपायवे तेणेव उवागच्छइ ॥सू . ११५॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय, एगे अबीए मुंडे भवित्ता आगाराओ अणगारिअं पव्वइए ॥सू. ११६॥ समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था। तेण परं अचे