________________
अर्धवस्खदानं.
सव्वबलेणं, सव्ववाहणेणं, सव्वसमुदएणं, सव्वायरेणं, सव्वविभूईए, सव्वविभूसाए, सव्वसंभमेणं, सव्वसंगमेणं, सव्वपगईहिं, सव्वनाडएहिं, सव्वतालायरेहि, सव्वोरोहेणं सव्वपुप्फ-गंध-वत्थ-मल्लालंकार-वि| भूसाए सव्व-तुडिय-सद्दसन्निनाएणं, मह| या इड्डीए, महया जुईए, महया बलेणं, | महया वाहणेणं, महया समुदएणं, महया वरतुडिय-जमगसमग-प्पवाइएणं, संखपणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्कदुंदुहि-णिग्घोस-नाइय-रवेणं, कुंडपुरं न
PERREXHERALATASARA*********