________________
कल्प०
श्रीपार्श्वनाथस्य मातुः स्वमाः
चरि०
वारसा
॥४१॥
CREMIERICANACEACOCCIENCIENCE
पार्श्वनाथयाओ कप्पाओ वीसं सागरोवम-ट्रिइयाओ || अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भार वासे वाणारसीए नयरीए आससेणस्स रण्णो वामाए देवीए पुव्वरत्तावरत्त-कालसमयंसि विसाहाहिं नक्वत्तेणं जोगमुवागएणं आहारवक्रतीए (ग्रंथानं ७००) भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वक्रते ॥ सू. १५०॥ पासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आवि हुत्था, तंजहा-चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुमि त्ति जाणाइ, तेणं चेव अभिलावेणं सुविण-दसण-विहाणेणं
00000
॥४१॥