________________
कल्प बारसा०
महावीर० चरि०
| तिहं परिसाणं, सत्तण्हं अणीआणं सत्तण्हं अणीआहिवईणं, चउण्हं चउरासीए आयरक्ख-देव-13 म ६ साहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्प-वासीणं वेमाणिआणं देवाणं देवीण य, आहेवच्चं पोरे- 13 ६ वच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे, महयाहय-नट्ट| गीअ-वाइअ-तंती-तलताल-तुडिअ-घणमुइंग-पडपडह-चाइअ--रवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ ॥सू. १३॥
- इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ। | तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे, भारहे वासे, दाहिँणड्ड-भरहे, माहणकुंडग्गामे नयरे, | उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए । कुच्छिसि गब्भत्ताए वकंतं पासइ, पासित्ता हटू-तुद्र-चित्तमाणदिए, नंदिए, परमाणंदिए, पीइमणे | परम-सोमणस्सिए, हरिसवस-विसप्पमाण--हिअए, धाराहयनीव-सुरहिकुसुम-चंचुमालइयउससिय-रोमकूवे, विकसिय-वर-कमलनयण-वयणे, पयलिय-वर-कडग-तुडिय-केऊर