SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कल्प बारसा चरि० ॥११॥ RSERRORESCREAKERAR | साहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे | महावीरसकसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअं खिप्पामेव पच्चप्पिणइ ॥सू. २८॥तेणं काले णं तेणं समए णं समणे भगवं महावीरे जेसे वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णंआसोअबहुलस्स तेरसीपक्वेणं बासीइ राइंदिएहिं विइकतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं ६ हरिणेगमेसिणा सक्कवयण-संदिगुणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडा लसगुत्तस्स भारिआए. देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिसगुत्ताए पुव्वरत्ता-वरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोग-मुवागएणं अव्वा-13 बाहं अव्वाबाहेणं कुच्छिसि गब्भत्ताए साहरिए ।सू. २९॥ ते णं काले णं ते णं समए णं | समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, साहरिज्जिस्सामि त्ति जाणइ, साहरिज्ज IP॥११॥ MEREM
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy