________________
श्रीपार्श्वसमवसरणं
भगवं अणगारे जाए, इरियासमिए जाव अप्पाणं भावमाणस्स तेसीइं राइंदियाई विइक्कंताई, चउरासीइमस्स राइंदियस्स अं| तरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे । पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहु
लस्स चउत्थीपक्खे णं पुव्वण्हकाल-समहै! यसि धायई-पायवस्स अहे छट्टेणं भत्तेणं
अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टामाणस्स अणंते अणुत्तरे जाव केवल-वर-नाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ ॥सू.
STU