________________
श्रीकालिकाचार्यकथायां
श्रीकालकमूरिपार्श्वे प्रमादि शिष्यगमनं
सागरचन्द्रसूरेः क्षामणं च
॥ ८८ ॥
MCALC-SCRE
प्रमादिनः सृरिवराश्च साधून् । त्यक्त्वा गताः || शिष्यमी
लनं निगोस्वर्णमहीपुरस्था-नेकाकिनः सागरचन्द्रसूरीन् । दप्रश्नश्च ॥५७॥ तेषां समीपे मुनयः (निवत् ) स तस्थौ, ज्ञातो न केनापि तपोधनेन । शय्यातरात् ज्ञातयथार्थवृत्ताः, प्रमादिनस्ते मुनयस्तमीयुः ॥ ५८ ॥ जिनेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्विलासः । निगोदजीवानतिसूक्ष्मकायान् , सभासमक्षं स समादिदेश ॥५९॥ सौधर्मनाथेन सविस्मयेन पृष्टं जगन्नाथ ! निगोदजीवान् । कोऽप्यस्ति वर्षेडस्मिन् भारतेपि (वर्षेऽपि च भारतेऽस्मिन् ), यो वेत्ति व्याख्यातुमलं य एवम् ? ॥६०॥ समादि
।।८८॥
RECCANCE