SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीकालिकार्यः-शालिवाहनश्च + यथा मे जिननाथपूजा । प्रभावनापौषधपालनादि, पुण्यं भवेन्नाथ ! तव प्रसादात् ॥५३॥ राजन्निदं नैव भवेत्कदाचित् , यत्पञ्चमीरात्रिविपर्ययेण । ततश्चतुर्थ्यां क्रियतां नृपेण, | विज्ञप्तमेवं गुरुणाऽनुमेने ॥ ५४॥ स्मृत्वेति चित्ते जिनवीरवाक्यं, यत्सातयानो नृपतिश्च भावी । श्रीकालिकार्यो मुनिपश्च तेन, नृपाग्रहेणापि कृतं सुपर्व ॥५५॥ यथा चतुर्थ्यां जिनवीरवाक्यात् , सङ्घन मन्तव्यमहो तदेव । प्रवर्तितं पर्युषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ अथान्यदा कालवशेन सर्वान् ,
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy