SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ विप्ररूपेण शक्रः-श्रीकालिकमरिश्च ACCOURSELter | देश प्रभुरस्ति शक्र ! श्रीकालिकार्यः श्रुतरत्नराशिः। श्रुत्वेति शक्रः प्रविधाय रूपं, वृद्धस्य विप्रस्य समा| ययौ सः ॥ ६१ ॥ विप्रोऽथ पप्रच्छ निगोदजीवान् . | सूरीश्वरोऽभाषत ताननन्तान् । असङ्ख्यगोलाश्च भव| न्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः ॥ ६२ ॥ | श्रुत्वेति विप्रो निजमायुरेवं, पप्रच्छ मे शंस किय| प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो | भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणि| पत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः ॥ ६४॥ श्रीमत्कालिकसूरयश्चिरतरं चारित्रमत्युज्ज्वलं, सम्पाल्य ROCCCCCCCCCCCCCX LADESCHOG
SR No.600323
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorBhadrabahuswami
PublisherBarsasutra PRakashan Samiti
Publication Year1980
Total Pages206
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy