________________
तस्स णं चित्तबहुलस्स अट्टमीपक्खे णं नवहं मासाणं बहुपडिपुणाणं अद्रुमाणं इंद्रियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ सू.२०८॥ तं चैव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारगसोहण-माणुम्माणवगुण उस्सुक-माइय-ट्टिइवडिय - जूयवज्जं सव्वं भाणिअव्वं ॥ सू. २०९ ॥ उसमे णं अरहा कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिज्जा एवमाहिज्जति, तंजहा - उसमे इ वा पढमराया इवा, पढम - भिक्खायरे इवा. पढमतित्थयरे इ वा
श्री आदिनाथजन्म