________________
कल्प० वारसा
श्रीआदिनाथमातुः स्वप्नाः
आदिनाथचरि०
S
ELE
TATI
मरुदेवीए भारिआए पुव्वरत्तावरत्त-काल-समयंसि आहारवकंतीए जाव गब्भत्ताए वक्रते ॥ सू.२०६॥ उसमे णं अरहा कोसलिए तिन्नाणोवगए आवि हुत्था, तंजहा-चइस्सामि त्ति जाणइ जाव सुमिणे पासइ, तंजहा-गयवसह० गाहा। सव्वं तहेव, नवरं पढमं उसभं मुहेणं अइंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साहइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥सू. २०७॥ ते णं काले णं ते णं समए णं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्रवे चित्तबहुले,
900
॥५६॥