________________
कल्प०
वारसा०
॥ ८२ ॥
अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते ! ! उस्सण्णं समणा भगवंतो वासासु तवसंपत्ता भवति, तवस्सी दुब्बले किलंते मुच्छिज्जा वा पवडिज्ज वा, तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ सू. ६१ ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण निग्गंथी वा गिलाणहेउं जाव चत्तारि पंच जोयणाइं गंतुं पडिनियत्तए, अंतराऽवि से कप्पइ वत्थए, नो कप्पइ तं स्यणिं तत्थेव उवायणावित्त ॥ सू. ६२ ॥ इच्चेइयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण फासित्ता पालित्ता सोभित्ता तीरिता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गह
णं सिज्झति बुज्झति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिंति, अत्थेगइआ दुच्चेणं भवग्गहणेणं सिज्झति बुज्झति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिंति, अत्थेगइया तच्चेणं भवग्गहणेणं सिज्झति बुज्झति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिति, सत्तट्टभव-ग्गहणाइं नाइक्कमंति ॥ सू. ६३ ॥
स्थविराव ०
॥ ८२ ॥