________________
SASALARI
तं जहा-गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९। पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सिहिं च १४ ॥१॥सू. ३२॥
____ तए णं सा तिसला खत्तिआणी तप्पढमयाए तओअ-चउदंत-मूसिअ-गलिअ-विपुलहै जलहर-हार-निकर खीरसागर-ससंककिरण-दगरय-रयय-महासेल-पंडुरं, समागय-महुअर-16
सुगंध-दाण-वासिय-कपोलमूलं, देवरायकुंजरं (व)-वरप्पमाणं पिच्छइ सजल-घण-विपुल-14 जलहर-गज्जिअ-गंभीर-चारुघोसं इभं, सुभं, सव्व-लक्खण-कयंबिअं, वरोरुं १॥सू. ३३॥
. तओ पुणो धवल-कमलपत्त-पयराइरेग-रूवप्पभं, पहा-समुदओवहारेहिं सव्वओ चेव | दीवयंतं, अइसिरि-भर-पिल्लणा-विसप्पंत-कंत-सोहंत-चारु-ककुहं तणु-सुइ-सुकुमाललोम| निद्धच्छविं, थिर-सुबद्ध-मंसलोवचिअ-ल?-सुविभत्त-सुंदरंग पिच्छइ घण-वट्ट-लट्ठ-उक्किट्ठ
विसिट्ठ-तुप्पग्ग-तिक्ख-सिंगं, दंतं, सिवं, समाणसोहंत-सुद्धदंतं वसहं आमिअगुण-मंगल| मुहं २॥सू. ३४॥