________________
कल्प बारसा
चरिक
वागएणं कालगए विइक्कतें जाव सव्वदुक्खप्पहीणे ॥सू. १२४॥ जं रयणिं च णं समणे भगवं महावीरमहावीरे कालगए जाव सव्व-दुक्ख-प्पहीणे सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयमा| णेहि य उप्पयमाणेहि य उज्जोविया आवि हुत्था ॥सू. १२५॥ जं रयणिं च णं समणे भगवं | | महावीरे कालगए जाव सव्व-दुक्खप्पहीणे सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयमाणेहिं | उप्पयमाणेहि य उप्पिंजलग-माणभूआ कहकहगभूआ आवि हुत्था ॥सू . १२६॥ जं रयणिं च | णं समणे भगवं महावीरे कालगए जाव सव्वदुक्ख-प्पहीणे, तं रयणिं च णं जिदुस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने अणते अणुत्तरे जाव के-4 वलवर-नाणदंसणे समुप्पन्ने ॥सू . १२७॥ ज रयणिं च णं समणे भगवं महावीरे कालगए | जाव सव्व-दुक्ख-प्पहीणे तं रयणिं च णं नव मलई नव लेच्छई कासी-कोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविंसु, गए से भावुज्जोए, दव्वुज्जोअंकरिस्सामो ॥सू . १२८॥ जं रयणिं च णं समणे भगवं महावीरे जाव सव्व-दुक्ख-प्पहीणे तं |8| ॥३७ ।।
REACOCALCANORMATOGRESS