________________
| रस्सिमि दिणयरे तेयसा जलते तस्स य करपहरापरचमि अंधयारे बालायव-कुंकुमेणं खचियव्व जीवलोए सयणिज्जाओ अब्भुट्टेइ ॥ सू. ६०॥ अब्भुठ्ठित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेग-वायाम-जोग्ग-वग्गण-वामदण-मल्लजुद्ध-करणेहिं संते परिस्संते, सयपाग-सहस्सपागेहिं सुगंधवरतिल्ल-माइएहिं पीणणिज्जेहिं, दीवणिज्जेहिं, मयणिज्जेहिं, बिहणिज्जेहिं, दप्पणिज्जेहिं, सव्विदिय-गाय-पल्हायणिज्जेहिं अब्भंगिए समाणे, तिल्लचम्मंसि निउणेहिं पडिपुण्ण-पाणिपाय -सुकुमाल-कोमलतलेहिं अब्भंगण - परिमद्दणुव्वलण-करणगुणनिम्माएहिं छेएहिं दक्खेहिं पढेहिं कुसलेहिं मेहावीहिं जिय-परिस्समेहिं पुरिसेहिं अद्विसुहाए, | मंससुहाए, तयासुहाए, रोमसुहाए चउब्विहाए सुह-परिक्कमणाए संबाहणाए संबाहिए समाणे,
अवगया-रिस्समे अट्टणसालाओ पडिनिक्खमइ ॥ सू. ६१॥ पडिनिक्खमित्ता जेणेव मज्ज| णघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजाला
SACREASILOCALCONS